UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 20 चन्द्रशेखरआजादः (चंद्रशेखर आजाद)

UP Board Solutions

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 20

चन्द्रशेखरआजादः (चंद्रशेखर आजाद)

चन्द्रशेखरआजादः शब्दार्थाः

घोषयन् = चिल्लाते हुए
कशाघात (कश + आघात) = कोड़े से पीटना
विनाशाय = नाश करने के लिए
परिवृतः = घिरा हुआ
आरक्षिणाम् = पुलिस की
गुलिकावृष्टिम् = गोलियों की वर्षा
आरंभत् = आरंभ किया
अवशिष्टा = शेष रही
आत्मानम् = अपने को
हतवान् = मार डाला।

चन्द्रशेखरआजादः अभ्यासः

प्रश्न १.
निम्नलिखित वाक्यों में रिक्त स्थानों की पूर्ति कीजिए – (पूर्ति करके) –
उत्तर:
(क) चन्द्रशेखरस्य जन्म मध्यप्रदेशस्य भावराग्रामे अभवत् ।
(ख) न्यायाधीशः तम् अपृच्छत्।
(ग) एका एव गुलिका अवशिष्टा आसीत्।

प्रश्न २.
अधोलिखित प्रश्नों के उत्तर संस्कृत में लिखिए –
(क) आजादस्य मातुः किं नाम आसीत?
उत्तर:
आजादस्य मातुः नाम श्रीमती जगरानी देवी आसीत्।

(ख) आजादस्य अध्ययनस्य व्यवस्था कः अकरोत्?
उत्तर:
आजादस्य अध्ययनस्य व्यवस्थां आचार्यः नरेन्द्रदेवः अकरोत।

(ग) न्यायाधीशः आजादं किम् अपृच्छत्?
उत्तर:
न्यायाधीशः आजादं अपृच्छत्-तव किं नाम?

Leave a Reply

Your email address will not be published. Required fields are marked *