Category: UP Board Solutions for Class 5 संस्कृत पीयूषम

UP Board Solutions

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 20 चन्द्रशेखरआजादः (चंद्रशेखर आजाद)

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 20 चन्द्रशेखरआजादः (चंद्रशेखर आजाद) चन्द्रशेखरआजादः शब्दार्थाः घोषयन् = चिल्लाते हुए कशाघात (कश + आघात) = कोड़े से पीटना विनाशाय = नाश करने के लिए परिवृतः = घिरा हुआ आरक्षिणाम् = पुलिस की गुलिकावृष्टिम् = गोलियों की वर्षा आरंभत् = आरंभ किया अवशिष्टा = शेष रही आत्मानम्…
Read more

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 19 ईदमहोत्सवः (ईद महोत्सव)

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 19 ईदमहोत्सवः (ईद महोत्सव) ईदमहोत्सवः शब्दार्थाः  श्वः = कल (आनेवाला) उद्घोषः = घोषणा सम्मिलितुं = सम्मिलित होने के लिए सोत्साहम् (स + उत्साहम्) = उत्साह के साथ ईदमहोत्सवः अभ्यासः प्रश्न १. रिक्त स्थानों की पूर्ति कीजिए – (पूर्ति करके) – उत्तर: (क) अद्य चन्द्रस्य दर्शनम् अभवत्।…
Read more

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 18 एकः कुत्र गतः (एक कहाँ गया)

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 18 एकः कुत्र गतः (एक कहाँ गया) एकः कुत्र गतः शब्दार्थाः स्नानाय = स्नान के लिए स्नात्वा = स्नान करके/नहाकर आगताः = आए इदानीं = इस समय एकः कुत्र गतः  अभ्यासः प्रश्न १. निम्नलिखित चित्रों के सम्मुख दिए गए संकेतों के अनुसार संस्कृत की संख्याएँ लिखिए। प्रोजेक्ट…
Read more

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 17 अहिंसा परमोधर्मः (अहिंसा सर्वश्रेष्ट धर्म)

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 17 अहिंसा परमोधर्मः (अहिंसा सर्वश्रेष्ट धर्म) अहिंसा परमोधर्मः शब्दार्थाः वनराजः = सिंह (वन का राजा) आज्ञापयति = आज्ञा देता है शृगालम् = सियार को मन्त्रिन् = हे मंत्री जी आमंत्रय = आमंत्रण दो भल्लूकमुलूकम् (भल्लूकम् + उलूकम्) = भालू तथा उल्लू को चित्रकम् = चीते को मार्जारम्…
Read more

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 16 महामनामदनमोहनमालवीयः (महामना मदनमोहन मालवीय)

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 16 महामनामदनमोहनमालवीयः (महामना मदनमोहन मालवीय) महामनामदनमोहनमालवीयः शब्दार्थाः प्रमुखम् = मुख्य /प्रमुख अग्रणीः = प्रमुख/अगुआ वाक्कीलः = वकील महामनामदनमोहनमालवीयः अभ्यासः प्रश्न १. संस्कृत में उत्तर दीजिए। (क) मदनमोहन मालवीयस्य जन्म कुत्र अभवत्? उत्तर: मदनमोहन मालवीयस्य जन्म प्रयाग नगरे अभवत्। (ख) तस्य पितुः किं नाम आसीत्। उत्तर: तस्य पितुः…
Read more

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 15 सुभाषितानि (सूक्तियाँ)

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 15 सुभाषितानि (सूक्तियाँ) सुभाषितानि शब्दार्थाः पाठितः = पढ़ाया गया वकः = बगुला प्रियवाक्यप्रदानेन = प्रिय वचन (वाक्य) बोलने से तुष्यन्ति = संतुष्ट होते हैं जन्तवः = प्राणी वक्तव्यम् = बोलना चाहिए वरमेकः (वरम् + एकः) = एक श्रेष्ठ है शतान्यपि (शतानि + अपि) = सैकड़ों भी…
Read more

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 14 विज्ञानयुगम (विज्ञानं युग)

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 14 विज्ञानयुगम (विज्ञानं युग) विज्ञानयुगम शब्दार्थाः विद्युद्व्यजनेन = बिजली के पंखे से शृणुमः = सुनते हैं अनुभवामः = अनुभव करते हैं। विज्ञानयुगम अभ्यासः प्रश्न १. ‘अस्’ धातु के रूप लट् लकार में लिखिए। उत्तर: ‘अस्’ धातु लट्लकार एकवचन द्विवचन बहुवचन प्रथम पुरुष अस्ति स्तः सन्ति मध्यम…
Read more

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 13 वीरबालकः (वीर बालक (बच्चे))

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 13 वीरबालकः (वीर बालक (बच्चे)) वीरबालकः शब्दार्थाः प्रकम्पनम् = कँपकँपी मन्दमस्तु (मन्दम् + अस्तु) = धीमा हो मूकता = गूंगापन पंगुता = पैरों की विकलांगता बाध्यता = रुकावट विलम्बिता = देर प्रवर्धताम् = बढ़े वीरबालकः अभ्यासः प्रश्न १. उपर्युक्त (पाठ में दिए गए) श्लोक का सस्वर वाचन…
Read more

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 12 अस्माकं देशः (हमारा देश)

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 12 अस्माकं देशः (हमारा देश) अस्माकं देशः  शब्दार्थाः शोभनः = सुन्दर पर्वतराजः = पहाड़ों का राजा निर्गच्छन्ति = निकलती हैं आलयः = घर विविधाः = भिन्न-भिन्न मिलित्वा = हिलमिलकर/मिलजुलकर अस्माकं देशः  अभ्यासः प्रश्न १. रिक्त स्थानों की पूर्ति कीजिए – (पूर्ति करके) – उत्तर: (क) अस्माकं देशः…
Read more

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 11 सिद्धार्थः (सिद्धार्थ)

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 11 सिद्धार्थः (सिद्धार्थ) सिद्धार्थः शब्दार्थाः  बहवः = बहुत से अभवन = हुए अरमत = लगता था रोगार्तम् = रोग से जर्जर व्यक्ति निर्गच्छत् = निकल गया सिद्धार्थः अभ्यासः प्रश्न १. रिक्त स्थानों की पूर्ति कीजिए – (पूर्ति करके) – उत्तर: (क) अस्माकं देशे बहवः महापुरुषाः अभवन् ।…
Read more