UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 12 अस्माकं देशः (हमारा देश)

UP Board Solutions

UP Board Solutions for Class 5 Sanskrit Piyusham Chapter 12 अस्माकं देशः

(हमारा देश)

अस्माकं देशः  शब्दार्थाः

शोभनः = सुन्दर
पर्वतराजः = पहाड़ों का राजा
निर्गच्छन्ति = निकलती हैं
आलयः = घर
विविधाः = भिन्न-भिन्न
मिलित्वा = हिलमिलकर/मिलजुलकर

अस्माकं देशः  अभ्यासः

प्रश्न १.
रिक्त स्थानों की पूर्ति कीजिए – (पूर्ति करके) –
उत्तर:
(क) अस्माकं देशः अतीवशोभनः अस्ति।
(ख) भारतस्य पूर्व दिशायां म्यांमार देशः अस्ति।
(ग) भारतवर्षे विविधाः प्रदेशाः, विविधाः भाषाः विविधाः धर्माः च सन्ति।

प्रश्न २.
‘गम्’ धातु के लट्लकार के प्रथम पुरुष में ‘निर्’ उपसर्ग लगाकर लिखिए।
उत्तर:
‘गम्’ धातु के लट्लकार का प्रथम पुरुष

एकवचनद्विवचनबहुवचन
प्रथम पुरुषनिर्गच्छतिनिर्गच्छतःनिर्गच्छन्ति

प्रश्न ३.
संस्कृत में उत्तर दीजिए –
(क) अस्माकं देशस्य किं नाम अस्ति?
उत्तर:
अस्माकं देशस्य नाम भारतवर्षम् अस्ति।

(ख) भारतस्य उत्तरदिशायां कः अस्ति?
उत्तर:
भारतस्य उत्तरदिशायां पर्वतराजः हिमालयः अस्ति।

(ग) भारतस्य पश्चिमदिशायां कः देशः अस्ति?
उत्तर:
भारतस्य पश्चिमदिशायां पाकिस्तानदेशः अस्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *