UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 4 अव्यय शब्दाः (अव्यय शब्द)

UP Board Solutions

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 4 अव्यय शब्दाः

(अव्यय शब्द)

अव्ययशब्दाः शब्दार्थाः

अपि = भी
कुत्र = कहाँ
किम् = क्या
एव = ही
सदा = हमेशा
तृणम् = तिनका
उत्पतति = उड़ता है
अधुना = इस समय/अभी

अव्यय शब्दाः अभ्यासः

मौखिक:

प्रश्न १.
निम्नलिखित वाक्यों को सही-सही पढ़िए
मयूरः नृत्यति। मयूरः तृणम् अपि खादति। शुकः वृक्षे एव तिष्ठति। मत्स्यः जले एव वसति। गौ तृणानि अन्नानि च खादति।
नोट – विद्यार्थी स्वयं पढ़ें।

प्रश्न २.
निम्नलिखित प्रश्नों के उत्तर संस्कृत में दीजिए
(क) मयूरः किं खादति?
उत्तर:
मयूरः तृणम् खादति ।

(ख) शुकः कुत्र उत्पतति?
उत्तर:
शुक: आकाशे उत्पतति ।

(ग) गौः किं ददाति?
उत्तर:
गौः दुग्धं ददाति ।

लिखितः

प्रश्न १.
पाठगत अव्यय शब्दों की सूची बनाइए।
उत्तर:
अपि, किम्, अधुना, एव, कुत्र, सदा, च, प्रातः, सायं ये पाठगत अव्यय हैं।

प्रश्न २.
रिक्त स्थानों की पूर्ति कीजिए (पूर्ति करके)
उत्तर:
(क) मयूरः तृणम् अपि खादति ।
(ख) अधुना शुकः किं करोति?
(ग) मत्स्यः सदा जले एव वसति ।
(घ) सा तृणानि अन्नानि च खादति ।

Leave a Reply

Your email address will not be published. Required fields are marked *