UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 9 परोपकारः (परोपकार)

UP Board Solutions

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 9 परोपकारः

(परोपकार)

परोपकारः शब्दार्थाः

निरपराधान् = बिना अपराध के
श्रुत्वा = सुनकर
अक्षमः = जो किसी काम का न हो
तु = तो
वस्तुतः = सचमुच

परोपकारः  अभ्यासः

मौखिक:

प्रश्न १.
नीचे लिखे शब्दों को पढ़िए
अस्मि, मारयसि, पालयामि, असि, वृक्षम्, अन्यान्, जीवान्
नोट – विद्यार्थी शिक्षक की सहायता से स्वयं शब्द पढ़ें।

प्रश्न २.
‘व्याघ्रः’ शब्द की तरह निम्नलिखित शब्दों में विसर्ग लगाकर पुल्लिङ्ग 
शब्द बनाइए- (पुल्लिंग शब्द बनाकर)
उत्तर:
गजः, मृगः, अश्वः, काकः, शशकः, वानरः

लिखित:

प्रश्न १.
रिक्त स्थानों की पूर्ति कीजिए (पूर्ति करके)
उत्तर:
(क) एक: व्याघ्रः एक वृक्षम् अकथयत् ।
(ख) अहं सजीवः अस्मि ।
(ग) अहं तु स्वफलैः अन्यान् जीवान् पालयामि ।

Leave a Reply

Your email address will not be published. Required fields are marked *