UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 2 सर्वनाम प्रयोग (सर्वनाम प्रयोग)

UP Board Solutions

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 2 सर्वनाम प्रयोग

(सर्वनाम प्रयोग)

सर्वनाम प्रयोग शब्दार्थाः

अयं = यह
चटका = गौरैया
अस्ति = है
हसति = हँसता है/हँसती है
इमौ = ये (दो के लिए, द्विवचन)
इमे = ये सब (दो से अधिक के लिए, बहुवचन)
इयं = यह (स्त्रीलिंग एकवचन)
इमे = ये (स्त्री० द्विवचन)
इमाः = ये (स्त्रीलिंग बहुवचन)
इदं = यह (नपुंसकलिंग, एकवचन)
इमे = ये (नपुंसकलिंग, द्विवचन)
इमानि = ये (नफु बहुवचन)
कूजति = बोलती है/कूकती है/बोलता है/कूकता है
कुजतः = कूकती है, (दविवचन)
कूजन्ति = कूकती हैं, (बहुवचन)
अस्ति = है, स्तः = हैं, (द्विवचन)
सन्ति = हैं, (बहुवचन)

सर्वनाम प्रयोग अभ्यासः

मौखिक:

प्रश्न १.
निम्नलिखित वाक्यों को पढ़िए
(क) अयं बालकः हसति।
(ख) इमौ बालकौ हसतः।
(ग) इमे बालका: हसन्ति।
(घ) इयं चटका कूजति।
(ङ) इमे चटके कूजतः।
(च) इमाः चटकाः कूजन्ति।
नोट – विद्यार्थी स्वयं पढ़ें।

प्रश्न २.
निम्न प्रश्नों के उत्तर दीजिए
(क) को हसतः ?
उत्तर:
इमौ बालकौ हसतः |

(ख) काः कूजन्ति?
उत्तर:
इमाः चटकाः कूजन्ति ।

लिखित:

प्रश्न १.
उचित सर्वनाम शब्दों द्वारा रिक्त स्थानों की पूर्ति कीजिए (पूर्ति करके)
उत्तर:
(क) इमे अश्वाः चलन्ति ।
(ख) इमौ बालकौ पठतः ।
(ग) इमाः बालिकाः लिखन्ति।
(घ) इमे बालिके हसतः ।
(ङ) इमानि पत्राणि सन्ति। .

प्रश्न २.
‘इदम्’ शब्द के पुल्लिङ्ग, स्त्रीलिङ्ग एवं नपुंसकलिङ्ग के प्रथमा 
एवं द्वितीया विभक्ति के रूप लिखिए (रूप लिखकर)
उत्तर:

इदम् (यह) पुल्लिङ्ग
एकवचन द्विवचन बहुवचन
प्रथमाअयंइमौ इमे
द्वितीयाइमम्इमौ इमान्
इदम् (यह) स्त्रीलिङ्ग
एकवचन द्विवचन बहुवचन
प्रथमाइयम् इमे इमाः
द्वितीया इमाम्इमेइमाः
इदम् (यह) नपुंसकलिङ्ग
एकवचनद्विवचन बहुवचन
प्रथमाइदम् इमेइमानि
द्वितीया इदम् इमेइमानि

 

Leave a Reply

Your email address will not be published. Required fields are marked *