UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 16 वृक्षारोपणम् (वृक्षारोपण)

UP Board Solutions

UP Board Solutions for Class 4 Sanskrit Piyusham Chapter 16 वृक्षारोपणम्

(वृक्षारोपण)

वृक्षारोपणम्  शब्दार्थाः 

केचन = कुछ
वृक्षांकुरान् = वृक्ष + अंकुरान् = पेड़ के अंकुरों को
आरोपयन्ति = लगाते हैं
आलवालं = थाला
यत्र-तत्र = यहाँ-वहाँ
कुर्वन्ति = करते हैं
अद्य = आज
अपरे = कुछ/दूसरे

वृक्षारोपणम् अभ्यासः

मौखिक:

प्रश्न १.
निम्नलिखित प्रश्नों के उत्तर दीजिए
(अ) उद्यानं के गच्छन्ति?
उत्तर:
केचन छात्रः उद्यानं गच्छन्ति ।

(ब) अपरे किं कुर्वन्ति? |
उत्तर:
अपरे वृक्षांकुरान् आरोपयन्ति ।

(स) किं दृष्ट्वा सर्वे प्रसन्नाः भवन्ति?
उत्तर:
स्वकार्यं दृष्ट्वा सर्वे प्रसन्नाः भवन्ति ।

लिखितः

प्रश्न २.
पाठ में प्रयुक्त क्रियाओं को छाँटकर लिखिए
उत्तर:
कुर्वन्ति, अस्ति, गच्छन्ति, आरोपयन्ति, रचयन्ति, करोति, भवन्ति।

प्रश्न ३.
पाठगत अव्यय पदों की सूची बनाइए
उत्तर:
यत्र-तत्र, अपि, अद्य, तत्र, केचन, अपरे ।

Leave a Reply

Your email address will not be published. Required fields are marked *